Śrīkoṣa
Chapter 24

Verse 24.23

शङ्खपद्मधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ।
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम् ॥ २३ ॥