Śrīkoṣa
Chapter 4

Verse 4.25

नवहस्ता द्विजश्रेष्ठ दशैका दशधोच्छ्रिता (क्: दश * * * ताम्) ।
भक्तिसङ्घं (क्: भक्त) तु सम्पाद्य मध्यमानं तु सर्वदा ॥ २५ ॥