Śrīkoṣa
Chapter 24

Verse 24.27

मा भैरित्यभयं (क्, ख्: त्यभयं य * * * *दा ब्रह्म) यच्छन्नाब्रह्मभुवनस्य च ।
निश्शेषरक्तहेमाभां (ग्, घ्: -रत्न-) प्रावृट्श्रियमिवोज्ज्वलाम् (ग्, घ्: प्रावृट् * * * * करिपोज्वलाम्) ॥ २७ ॥