Śrīkoṣa
Chapter 24

Verse 24.35

हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ।
वाजिवक्त्रा स्मृताः वेदास्सम्पूर्णनरलक्षणाः ॥ ३५ ॥