Śrīkoṣa
Chapter 24

Verse 24.44

आसारमामृतं दिव्यं वीच्यौघैस्तु समन्वितम् ।
क्षीरोदकीयं विभवं परिज्ञेयमनश्वरम् ॥ ४४ ॥