Śrīkoṣa
Chapter 24

Verse 24.45

बीजकोशं (ग्, घ्: बीजकोशं सकेरासं क्रमस्यायाभ्रमं हि यत्) सकिरासं ? कमलस्य दलान्वितम् ।
स्वशक्तिनी ? (क्, ख्: * * * मयाविभव) प्रवृतीनां मया विभवमप्रकृत् ? ॥ ४५ ॥