Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.27
Previous
Next
Original
अस्य न्यूनाति वा हि स्यान्माण्डलीयस्य सर्वदा ।
त्रिविधं भित्तिमानं तु मध्याह्ने तद्व्यपेक्षया (क्: मध्या * * * * व्यपेक्षया; ग्: मध्याह्न * * * * व्यपक्षया) ॥ २७ ॥
Previous Verse
Next Verse