Śrīkoṣa
Chapter 24

Verse 24.49

लोहिताक्षादिकानां तु ध्यानस्यातः (क्, ख्: ध्यानं सातः) परं शृणु ।
लोहिताक्षादयश्चाष्टौ वर्णतस्वपतोज्वलाः ? ॥ ४९ ॥