Śrīkoṣa
Chapter 24

Verse 24.50

ज्वलत्परशुहस्ताश्चाप्यस्तं ? (ग्, घ्: -श्चाप्यास्तम् ?) मुदितमानसाः ।
चतुर्थमष्टकं यद्वै ह्यनुवर्तिपुरस्सरम् ॥ ५० ॥