Śrīkoṣa
Chapter 24

Verse 24.51

तदाऽनन्तकरं विद्धि स्वस्य (क्, ख्: स्वस्य * * * * * * * * करम्) नद्युदया ? करम् ।
दृढव्रतादयस्सर्वे षोडशोपप्रवेशकाः (क्, ख्: षोडषो * * * * काः) ॥ ५१ ॥