Śrīkoṣa
Chapter 24

Verse 24.52

महामुद्गरहस्ताश्च स्वाश्रयद्युतिलक्षणाः ।
ऊर्जिताद्यास्तथैश्रीरा ? गृहीतमुसलास्तुते ॥ ५२ ॥