Śrīkoṣa
Chapter 24

Verse 24.53

कान्तितः कोणभूभागा ? लक्षणात् कमलोद्भव ।
सर्वे चार्वम्बराश्चैव द्विभुजाश्चारुकुण्डलाः ॥ ५३ ॥