Śrīkoṣa
Chapter 24

Verse 24.55

तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः ॥ ५५ ॥