Śrīkoṣa
Chapter 24

Verse 24.56

एकवीरासहायाश्च त्वप्रयत्नेन लीलया ।
आब्रह्मभुवनं शश्वत् परिवर्तनकृत्क्षमाः ॥ ५६ ॥