Śrīkoṣa
Chapter 4

Verse 4.28

कल्पनीयं * * * * माया सङ्ख्यया कमलोद्भव ।
उत्तरोत्तरया चैव वैपुल्येन (क्, ग्: वैपुलेन) सहैव हि ॥ २८ ॥