Śrīkoṣa
Chapter 24

Verse 24.57

गदागरुडचक्राणां चण्डादीनां महामते ।
यथावदुक्तं हि पुरा भूयः किं कथनेन हि ॥ ५७ ॥