Śrīkoṣa
Chapter 25

Verse 25.8

उपादेयानि विप्रेन्द्र वृत्तिस्थानानि मे शृणु ।
सवाचकानां वाच्यानां सदाराधनसिद्धये ॥ ८ ॥