Śrīkoṣa
Chapter 25

Verse 25.10

हेमादिनानापत्राणां मृत्काष्ठोपलजन्मनाम् ।
खड्गास्थिघटितानां च कलशानां तथैव हि ॥ १० ॥