Śrīkoṣa
Chapter 25

Verse 25.11

शुभपर्णपुटानां (क्, ख्: शुभवर्णपटूनाञ्च * * * * संस्थिताञ्जलिम्) च गालितं संस्थितं जलम् ।
स्थलमल्लककुण्डानां स्थिरसञ्चाररूपिणाम् ॥ ११ ॥