Śrīkoṣa
Chapter 25

Verse 25.13

केवले भद्रपीठे वा पद्माद्यैर्मध्यतो ? (क्, ख्: पद्माद्यै * * *) दिते ।
एवं रूपेषु पीठेषु प्रमाणोनेषु चाब्जज ॥ १३ ॥