Śrīkoṣa
Chapter 25

Verse 25.14

विविधेष्वप्रणालेषु (क्, ख्: ष्वप्रमाणेषु) काश्रयेषूज्झितेषु च ।
बृहत्प्रवालसद्रत्नमहामुक्ताफलोपरि ॥ १४ ॥