Śrīkoṣa
Chapter 25

Verse 25.16

मार्गे (मार्गे चर्मणि = कृष्णाजिने) चर्मणि भूमिष्ठे कम्बले कुतपेऽब्जज ।
पृथग्भूतेऽथवा चाभि * * * क्तलक्ष्मीप्रसारिते ॥ १६ ॥