Śrīkoṣa
Chapter 4

Verse 4.30

यथाकालं यथादेशं कुर्याद्वित्तानुरूपतः ।
स्वल्पानां यागवेश्मानां द्वारमेकं प्रकल्पयेत् ॥ ३० ॥