Chapter 25
Verse 25.20
फलमूलैस्तथा सिद्धैश्शाकैः खण्डैश्च (क्, ख्: कण्डैश्चतादितैः; ग्, घ्: खण्डेश्चशाद्वलेः इति लिखित्वा पश्चात् खण्डैश्च तानितैः इति लिखितमस्ति) तानितैः ।
निवृत्तौ (क्, ख्: निवृत्तौचे * * * सञ्ज्ञे) चैत्यसञ्ज्ञे तु मण्डले सप्तमेखले ॥ २० ॥