Śrīkoṣa
Chapter 25

Verse 25.23

निन्दितेषु च पत्रेषु कमण्डलुगतेऽम्भसि ।
तत्र श्रेयोनि ? (क्, ख्: -श्रोयोनि) संस्थाप्य संस्थिते मण्डलादिके ॥ २३ ॥