Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.24
Previous
Next
Original
विना शङ्खदलं (क्, ख्: विनाशवदलम्) विप्र तथा शुक्तिकवाटकम् ।
न कपालाकृतौ पत्रे करवे ? भावदूषिते ॥ २४ ॥
Previous Verse
Next Verse