Śrīkoṣa
Chapter 25

Verse 25.24

विना शङ्खदलं (क्, ख्: विनाशवदलम्) विप्र तथा शुक्तिकवाटकम् ।
न कपालाकृतौ पत्रे करवे ? भावदूषिते ॥ २४ ॥