Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.28
Previous
Next
Original
सद्यो वृत्तवशाद् ब्रह्मन्ननुरूपफलं (क्, ख्: वशात् * * * ब्रह्मरूपफलम्) हि यत् ।
सामान्यादप्यसामान्यादामायाद्भूतलक्षणात् (क्, ख्: -न्यानामायात्) ॥ २८ ॥
Previous Verse
Next Verse