Śrīkoṣa
Chapter 25

Verse 25.28

सद्यो वृत्तवशाद् ब्रह्मन्ननुरूपफलं (क्, ख्: वशात् * * * ब्रह्मरूपफलम्) हि यत् ।
सामान्यादप्यसामान्यादामायाद्भूतलक्षणात् (क्, ख्: -न्यानामायात्) ॥ २८ ॥