Śrīkoṣa
Chapter 25

Verse 25.29

अचलप्राप्ति (क्: अर्धद्वयं लुप्तम्) वा भूतिप्राप्ति ? विप्राविनश्वरीम् ? ।
परिवर्तनरूपा (ख्: परिवर्तनपाश्च) च सा पुनश्चललक्षणा ॥ २९ ॥