Śrīkoṣa
Chapter 25

Verse 25.30

सप्रभूताञ्जलाद् ? वृष्टिलाभस्समुपजायते ।
वृष्टिरल्पतरा (ग्, घ्: पुष्टिरल्पतरा) चैव यावज्जीवं (क्, ख्: यावज्जीवं तु * * *) तु पौष्कर ॥ ३० ॥