Śrīkoṣa
Chapter 25

Verse 25.33

धृतिं समृद्धिं (ग्, घ्: धृतिस्समृद्धि) पूजां च साजिताद्वस्त्रसञ्चयात् ? ।
प्राप्नोत्यारधनाच्छश्वदाराध्या कमलेक्षण ॥ ३३ ॥