Śrīkoṣa
Chapter 25

Verse 25.35

गन्धाधाराच्च सौभाग्यं कुलाधारान्महत् सुखम् ।
सम्पूजनात् कुशादीनां पृष्ठे वै मन्त्रराट् सदा ॥ ३५ ॥