Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.36
Previous
Next
Original
ददाति मनसः प्रीतिमतुलाममलेक्षण ।
रागाधारगतो मन्त्रः कामभोगमनुत्त्तमम् ॥ ३६ ॥
Previous Verse
Next Verse