Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.38
Previous
Next
Original
पूजनं (ग्, घ्: पूजानान्) मन्त्रनाथस्य दीर्घायुष्यं प्रयच्छति ।
तथैव विपुलां कीर्तिं (ग्, घ्: विफलां कीर्तिमधमं निचय) * * * * धर्मनिश्चयक्षमाम् ? ॥ ३८ ॥
Previous Verse
Next Verse