Śrīkoṣa
Chapter 25

Verse 25.39

एतानि पुनरब्जोत्थ सम्भवानां (क्, ख्: सम्पान्ननाम्) फलानि च ।
भजन्ति नूनं नानार्थमुद्यमाद्यन्महामते (ग्, घ्: नानार्थमुत्तमाद्यं महा) ॥ ३९ ॥