Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 25
Verse 25.40
Previous
Next
Original
देशं कालं तथा द्रव्यं महत्त्वादिव्यपेक्षया (क्, ख्: भाव्यं महत्वादव्यपेक्षया) ।
याति मोक्षाङ्गभाववं नैष्ठिकानां महात्मनाम् ॥ ४० ॥
Previous Verse
Next Verse