Śrīkoṣa
Chapter 25

Verse 25.40

देशं कालं तथा द्रव्यं महत्त्वादिव्यपेक्षया (क्, ख्: भाव्यं महत्वादव्यपेक्षया) ।
याति मोक्षाङ्गभाववं नैष्ठिकानां महात्मनाम् ॥ ४० ॥