Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.4
Previous
Next
Original
विहितं शुद्धशालिभ्यस्तद्वदेव हि पौष्कर ।
लक्षणं लेह्यपेयाख्यशोष्यधानाभिधायिनाम् ॥ ४ ॥
Previous Verse
Next Verse