Śrīkoṣa
Chapter 26

Verse 26.4

विहितं शुद्धशालिभ्यस्तद्वदेव हि पौष्कर ।
लक्षणं लेह्यपेयाख्यशोष्यधानाभिधायिनाम् ॥ ४ ॥