Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.7
Previous
Next
Original
व्यक्तां गुर्वादिवक्त्रेण (ग्, घ्: गुर्वादिवक्त्रैस्तु) भुनक्ति तदनन्तरम् ।
भोगत्वमुपचारस्य (क्, ख्: भोग * * * विहितम्) भोजनाद्विहितं त्वितः ॥ ७ ॥
Previous Verse
Next Verse