Śrīkoṣa
Chapter 26

Verse 26.15

दाप्यानि लक्षहोमे तु आसनादीनि यानि च ।
मधुलवणपानाम्बु कटुतैलोज्झितानि (क्, ख्: कटुतैलान्वितानि) च ॥ १५ ॥