Śrīkoṣa
Chapter 26

Verse 26.16

कृत्वा (क्, ख्: कृत्व यागम् * * * *) यागं यथा शात्रमग्नौ मन्त्रार्चनं पुरा ।
आज्येन तर्पयेत् पश्चात् घृताक्तैस्सतिलैः फलैः ॥ १६ ॥