Śrīkoṣa
Chapter 26

Verse 26.17

वापीह्रदनदीदेवखातादिषु जलान्तरे ।
फलस्रगर्ध्य (ग्, घ्: फलस्रग्वर्ध्य स्रगर्ध्य इति स्यात्) गन्धैस्तु सतोयाञ्जलिभिर्द्विज (क्, ख्: सतो * * * * ञ्जलि) ॥ १७ ॥