Śrīkoṣa
Chapter 26

Verse 26.22

द्वितयेनोपरिष्टात्तु उषितेषु तथैव हि ।
द्वारार्धाश्रतया वीथीपीठैरेवान्वितेषु च ॥ २२ ॥