Śrīkoṣa
Chapter 26

Verse 26.32

निस्तरङ्गस्थितेनैव स्वतन्त्रत्वं मह * * * * ये (ग्, घ्: महत्रये) ।
स्वचैतन्यं पृथक्कुर्यादिच्छया (क्, ख्: पृथक्कुर्या च्चयत्) पुनरेव हि ॥ ३२ ॥