Śrīkoṣa
Chapter 26

Verse 26.39

सह स्ववायुना सम्यक् सद्धामाधिष्ठितासने ।
सुलक्षणेऽर्चादेशे वा द्रव्यार्थे सर्वतोऽब्जज ॥ ३९ ॥