Śrīkoṣa
Chapter 26

Verse 26.41

आराधनक्रमेणैव प्रविलाप्य यथा पुरा ।
युगपत् सह सर्वेषां सम्प्रवेशक्रमेण च ॥ ४१ ॥