Śrīkoṣa
Chapter 26

Verse 26.42

कृत्वा चनुगतां बुद्धिं स्वदेहस्थेन वायुना ।
शश्वदाकृष्य बुद्धिस्थं मध्यमार्गेण पौष्कर ॥ ४२ ॥