Śrīkoṣa
Chapter 26

Verse 26.43

कुर्याच्चैतन्यविश्रान्तं हृदब्जगगनोदरे ।
एवं हि त्रिविधं यागं हार्दान्ते समुदाहृतम् ॥ ४३ ॥