Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.45
Previous
Next
Original
तृतीयमब्जसम्भूत क्रमात् (क्, ख्: क्रमा * * * * प्रान्तनिनावतात्) तत्प्रातिभावनात् ।
हृद्यागो (क्, ख्: हृद्यशो * ** * सायागक्षमृच्छति) यस्तु भोगेषो संयोगान्मोक्षमृच्छति ॥ ४५ ॥
Previous Verse
Next Verse