Śrīkoṣa
Chapter 26

Verse 26.47

आहूतः प्रविशेद्यत्र (क्, ख्: आहृतो; ग्, घ्: आहृद्यःप्रविशेत्) मन्त्रनाथो (क्, ख्: मन्त्रनामासि सम्मुखः) हि सम्मुखः ।
तत्प्रागपेक्षया (क्, ख्: पेक्षया * * * दधर्मा) कार्यं धर्मादीनां निवेशनम् ॥ ४७ ॥