Śrīkoṣa
Chapter 26

Verse 26.52

एवं रक्षःपदे कुर्यात् स दक्षिणवशात्तु (क्, ख्: कुर्यात् स्य दक्षिण-) वै ।
पुजनं कालनाथानामन्येषां भगवद्वशात् ॥ ५२ ॥