Śrīkoṣa
Chapter 26

Verse 26.55

स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ।
ध्वजाद्यैरुपचारैस्तु सम्यक् परिचरन्ति च ॥ ५५ ॥